Vineeth | PVV School

Report on Aksharabhyasa held on 11th October 2021

23 Dec, 2021

शुक्लां ब्रह्मविचारसार परमां  आद्यं जगद्वयापिनिम्  |

वीणा पुस्तक धारिणीं अभयदां जाड्यान्धकारापहाम् || 


'न क्षरति 'इति अक्षरम्   यस्य क्षयः न भवति तत्  अक्षरम् इति |  विद्या इत्यपी वकतुं शक्यते |

भारतीय जीवन  परम्परायां विद्याभ्यासार्थं विशेष महात्वं विद्यते  तथा हिन्दू  जीवन पद्धत्यां जननादारभ्य संस्क्राराः देयाः तत्रैकः  विद्याभ्यासः 'अक्षराभ्यासः ' इति | यदा शिशुः प्रौढावस्यां प्राप्नोति तदा अयं संस्कारः देयः अक्षराभ्यास पूर्वकं |  यथा उच्यते धर्म सिन्धु ग्रन्थे - 


प्रप्तेतु पञ्चमे वर्षे तवत्प्रस्तुते जनार्दने |

विद्यारंभस्तु कर्तव्यः यथोक्त तिथिवासरे ||


एवं शुभ मुहूर्ते शिशोः अक्षराभ्यासः कारणीयः .तथैव अस्माकं शालायां अपि प्प्लव नाम संवत्सरे ज्येष्ठ मासस्य शुक्ल पक्षे षष्ठ्यां शुभतिथौ  (11- October -2021) नूतन  8 छात्राणां कृते स्व स्व पालकानं सम्मुखे तथा पुरोहितः  विद्वान् श्री श्रीरेः मार्गदर्शनेन  अयं कार्यक्रमः सुसंपन्नः ||


Learn more

Publisher: Vineeth | PVV School

Powered by